Jagannatha Ashtakam Lyrics (জগন্নাথ অষ্টকম) In Bengali & English

Bongconnection Original Published
3 Min Read

 Jagannatha Ashtakam Lyrics (জগন্নাথ অষ্টকম) In Bengali &
English

Jagannatha Ashtakam Lyrics (জগন্নাথ অষ্টকম) In Bengali & English
Loading...

Jagannatha Ashtakam Lyrics

Jagannath Ashtakam is originally written by Adi Shankaracharya. Ashtam
glorifies jagannath who resides with his brother Baladeva &
Subhadra in Nilachal Hill. Jagannath means ‘Lord of the universe’.


Jagannatha Ashtakam Lyrics In Bengali

Loading...
কদাচিত্-কালিংদী তটবিপিন সংগীতকরবো
মুদাভীরী নারীবদন কমলাস্বাদমধুপঃ ।
রমা শংভু ব্রহ্মামরপতি গণেশার্চিত পদো
জগন্নাথঃ স্বামী নযনপথগামী ভবতু মে ॥ 1 ॥
ভুজে সব্যে বেণুং শিরসি শিখিপিংছং কটিতটে
দুকূলং নেত্রাংতে সহচরকটাক্ষং বিদধতে ।
সদা শ্রীমদ্বৃংদাবনবসতিলীলাপরিচযো
জগন্নাথঃ স্বামী নযনপথগামী ভবতু নে ॥ 2 ॥
মহাংভোধেস্তীরে কনকরুচিরে নীলশিখরে
বসন্ প্রাসাদাংতস্সহজ বলভদ্রেণ বলিনা ।
সুভদ্রা মধ্যস্থস্সকলসুর সেবাবসরদো
জগন্নাথঃ স্বামী নযনপথগামী ভবতু মে ॥ 3 ॥
কৃপা পারাবারাস্সজল জলদ শ্রেণিরুচিরো
রমাবাণী রামস্ফুরদমল পংকেরুহমুখঃ ।
সুরেংদ্রৈরারাধ্যঃ শ্রুতিগণশিখা গীত চরিতো
জগন্নাথঃ স্বামী নযনপথগামী ভবতু মে ॥ 4 ॥
রথারূঢো গচ্ছন্ পথি মিলিত ভূদেবপটলৈঃ
স্তুতি প্রাদুর্ভাবং প্রতিপদমুপাকর্ণ্য সদযঃ ।
দযাসিংধুর্বংধুস্সকল জগতা সিংধুসুতযা
জগন্নাথঃ স্বামী নযনপথগামী ভবতু মে ॥ 5 ॥
পরব্রহ্মাপীডঃ কুবলয-দলোত্ফুল্লনযনো
নিবাসী নীলাদ্রৌ নিহিত-চরণোঽনংত-শিরসি ।
রসানংদো রাধা-সরস-বপুরালিংগন-সখো
জগন্নাথঃ স্বামী নযনপথগামী ভবতু মে ॥ 6 ॥
ন বৈ যাচে রাজ্যং ন চ কনক মাণিক্য বিভবং
ন যাচেঽহং রম্যাং নিখিলজন-কাম্যাং বরবধূম্ ।
সদা কালে কালে প্রমথ-পতিনা গীতচরিতো
জগন্নাথঃ স্বামী নযনপথগামী ভবতু মে ॥ 7 ॥
হর ত্বং সংসারং দ্রুততরমসারং সুরপতে
হর ত্বং পাপানাং বিততিমপরাং যাদবপতে ।
অহো দীনোঽনাথে নিহিতচরণো নিশ্চিতমিদং
জগন্নাথঃ স্বামী নযনপথগামী ভবতু মে ॥ 8 ॥
জগন্নাথাষ্টকং পুন্যং যঃ পঠেত্ প্রযতঃ শুচিঃ ।
সর্বপাপ বিশুদ্ধাত্মা বিষ্ণুলোকং স গচ্ছতি ॥
ইতি শ্রীমদ্ শংকরাচার্যবিরচিতং জগন্নাথাষ্টকং সংপূর্ণং॥

Jagannatha Ashtakam Lyrics In English

kadāchit-kālindī taṭavipina saṅgītakaravō
mudābhīrī nārīvadana kamalāsvādamadhupaḥ ।
ramā śambhu brahmāmarapati gaṇēśārchita padō
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē ॥ 1 ॥
bhujē savyē vēṇuṃ śirasi śikhipiñChaṃ kaṭitaṭē
dukūlaṃ nētrāntē sahacharakaṭākṣaṃ vidadhatē ।
sadā śrīmadvṛndāvanavasatilīlāparichayō
jagannāthaḥ svāmī nayanapathagāmī bhavatu nē ॥ 2 ॥
mahāmbhōdhēstīrē kanakaruchirē nīlaśikharē
vasan prāsādāntassahaja balabhadrēṇa balinā ।
subhadrā madhyasthassakalasura sēvāvasaradō
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē ॥ 3 ॥
kṛpā pārāvārāssajala jalada śrēṇiruchirō
ramāvāṇī rāmasphuradamala paṅkeruhamukhaḥ ।
surēndrairārādhyaḥ śrutigaṇaśikhā gīta charitō
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē ॥ 4 ॥
rathārūḍhō gachChan pathi milita bhūdēvapaṭalaiḥ
stuti prādurbhāvaṃ pratipadamupākarṇya sadayaḥ ।
dayāsindhurbandhussakala jagatā sindhusutayā
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē ॥ 5 ॥
parabrahmāpīḍaḥ kuvalaya-dalōtphullanayanō
nivāsī nīlādrau nihita-charaṇō’nanta-śirasi ।
rasānandō rādhā-sarasa-vapurāliṅgana-sakhō
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē ॥ 6 ॥
na vai yāchē rājyaṃ na cha kanaka māṇikya vibhavaṃ
na yāchē’haṃ ramyāṃ nikhilajana-kāmyāṃ varavadhūm ।
sadā kālē kālē pramatha-patinā gītacharitō
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē ॥ 7 ॥
hara tvaṃ saṃsāraṃ drutataramasāraṃ surapatē
hara tvaṃ pāpānāṃ vitatimaparāṃ yādavapatē ।
ahō dīnō’nāthē nihitacharaṇō niśchitamidaṃ
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē ॥ 8 ॥
jagannāthāṣṭakaṃ punyaṃ yaḥ paṭhēt prayataḥ śuchiḥ ।
sarvapāpa viśuddhātmā viṣṇulōkaṃ sa gachChati ॥
iti śrīmad śaṅkarāchāryavirachitaṃ jagannāthāṣṭakaṃ sampūrṇaṃ॥

জগন্নাথ অষ্টকম লিরিক্স 

Share This Article